Declension table of ?jalapārāvata

Deva

MasculineSingularDualPlural
Nominativejalapārāvataḥ jalapārāvatau jalapārāvatāḥ
Vocativejalapārāvata jalapārāvatau jalapārāvatāḥ
Accusativejalapārāvatam jalapārāvatau jalapārāvatān
Instrumentaljalapārāvatena jalapārāvatābhyām jalapārāvataiḥ jalapārāvatebhiḥ
Dativejalapārāvatāya jalapārāvatābhyām jalapārāvatebhyaḥ
Ablativejalapārāvatāt jalapārāvatābhyām jalapārāvatebhyaḥ
Genitivejalapārāvatasya jalapārāvatayoḥ jalapārāvatānām
Locativejalapārāvate jalapārāvatayoḥ jalapārāvateṣu

Compound jalapārāvata -

Adverb -jalapārāvatam -jalapārāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria