Declension table of ?jalapṛkta

Deva

MasculineSingularDualPlural
Nominativejalapṛktaḥ jalapṛktau jalapṛktāḥ
Vocativejalapṛkta jalapṛktau jalapṛktāḥ
Accusativejalapṛktam jalapṛktau jalapṛktān
Instrumentaljalapṛktena jalapṛktābhyām jalapṛktaiḥ jalapṛktebhiḥ
Dativejalapṛktāya jalapṛktābhyām jalapṛktebhyaḥ
Ablativejalapṛktāt jalapṛktābhyām jalapṛktebhyaḥ
Genitivejalapṛktasya jalapṛktayoḥ jalapṛktānām
Locativejalapṛkte jalapṛktayoḥ jalapṛkteṣu

Compound jalapṛkta -

Adverb -jalapṛktam -jalapṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria