Declension table of ?jalamūrtikā

Deva

FeminineSingularDualPlural
Nominativejalamūrtikā jalamūrtike jalamūrtikāḥ
Vocativejalamūrtike jalamūrtike jalamūrtikāḥ
Accusativejalamūrtikām jalamūrtike jalamūrtikāḥ
Instrumentaljalamūrtikayā jalamūrtikābhyām jalamūrtikābhiḥ
Dativejalamūrtikāyai jalamūrtikābhyām jalamūrtikābhyaḥ
Ablativejalamūrtikāyāḥ jalamūrtikābhyām jalamūrtikābhyaḥ
Genitivejalamūrtikāyāḥ jalamūrtikayoḥ jalamūrtikānām
Locativejalamūrtikāyām jalamūrtikayoḥ jalamūrtikāsu

Adverb -jalamūrtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria