Declension table of ?jalamagnā

Deva

FeminineSingularDualPlural
Nominativejalamagnā jalamagne jalamagnāḥ
Vocativejalamagne jalamagne jalamagnāḥ
Accusativejalamagnām jalamagne jalamagnāḥ
Instrumentaljalamagnayā jalamagnābhyām jalamagnābhiḥ
Dativejalamagnāyai jalamagnābhyām jalamagnābhyaḥ
Ablativejalamagnāyāḥ jalamagnābhyām jalamagnābhyaḥ
Genitivejalamagnāyāḥ jalamagnayoḥ jalamagnānām
Locativejalamagnāyām jalamagnayoḥ jalamagnāsu

Adverb -jalamagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria