Declension table of ?jalamagna

Deva

NeuterSingularDualPlural
Nominativejalamagnam jalamagne jalamagnāni
Vocativejalamagna jalamagne jalamagnāni
Accusativejalamagnam jalamagne jalamagnāni
Instrumentaljalamagnena jalamagnābhyām jalamagnaiḥ
Dativejalamagnāya jalamagnābhyām jalamagnebhyaḥ
Ablativejalamagnāt jalamagnābhyām jalamagnebhyaḥ
Genitivejalamagnasya jalamagnayoḥ jalamagnānām
Locativejalamagne jalamagnayoḥ jalamagneṣu

Compound jalamagna -

Adverb -jalamagnam -jalamagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria