Declension table of ?jalamagna

Deva

MasculineSingularDualPlural
Nominativejalamagnaḥ jalamagnau jalamagnāḥ
Vocativejalamagna jalamagnau jalamagnāḥ
Accusativejalamagnam jalamagnau jalamagnān
Instrumentaljalamagnena jalamagnābhyām jalamagnaiḥ jalamagnebhiḥ
Dativejalamagnāya jalamagnābhyām jalamagnebhyaḥ
Ablativejalamagnāt jalamagnābhyām jalamagnebhyaḥ
Genitivejalamagnasya jalamagnayoḥ jalamagnānām
Locativejalamagne jalamagnayoḥ jalamagneṣu

Compound jalamagna -

Adverb -jalamagnam -jalamagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria