Declension table of ?jalamadhūka

Deva

MasculineSingularDualPlural
Nominativejalamadhūkaḥ jalamadhūkau jalamadhūkāḥ
Vocativejalamadhūka jalamadhūkau jalamadhūkāḥ
Accusativejalamadhūkam jalamadhūkau jalamadhūkān
Instrumentaljalamadhūkena jalamadhūkābhyām jalamadhūkaiḥ jalamadhūkebhiḥ
Dativejalamadhūkāya jalamadhūkābhyām jalamadhūkebhyaḥ
Ablativejalamadhūkāt jalamadhūkābhyām jalamadhūkebhyaḥ
Genitivejalamadhūkasya jalamadhūkayoḥ jalamadhūkānām
Locativejalamadhūke jalamadhūkayoḥ jalamadhūkeṣu

Compound jalamadhūka -

Adverb -jalamadhūkam -jalamadhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria