Declension table of ?jalamātaṅga

Deva

MasculineSingularDualPlural
Nominativejalamātaṅgaḥ jalamātaṅgau jalamātaṅgāḥ
Vocativejalamātaṅga jalamātaṅgau jalamātaṅgāḥ
Accusativejalamātaṅgam jalamātaṅgau jalamātaṅgān
Instrumentaljalamātaṅgena jalamātaṅgābhyām jalamātaṅgaiḥ jalamātaṅgebhiḥ
Dativejalamātaṅgāya jalamātaṅgābhyām jalamātaṅgebhyaḥ
Ablativejalamātaṅgāt jalamātaṅgābhyām jalamātaṅgebhyaḥ
Genitivejalamātaṅgasya jalamātaṅgayoḥ jalamātaṅgānām
Locativejalamātaṅge jalamātaṅgayoḥ jalamātaṅgeṣu

Compound jalamātaṅga -

Adverb -jalamātaṅgam -jalamātaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria