Declension table of ?jalamānuṣī

Deva

FeminineSingularDualPlural
Nominativejalamānuṣī jalamānuṣyau jalamānuṣyaḥ
Vocativejalamānuṣi jalamānuṣyau jalamānuṣyaḥ
Accusativejalamānuṣīm jalamānuṣyau jalamānuṣīḥ
Instrumentaljalamānuṣyā jalamānuṣībhyām jalamānuṣībhiḥ
Dativejalamānuṣyai jalamānuṣībhyām jalamānuṣībhyaḥ
Ablativejalamānuṣyāḥ jalamānuṣībhyām jalamānuṣībhyaḥ
Genitivejalamānuṣyāḥ jalamānuṣyoḥ jalamānuṣīṇām
Locativejalamānuṣyām jalamānuṣyoḥ jalamānuṣīṣu

Compound jalamānuṣi - jalamānuṣī -

Adverb -jalamānuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria