Declension table of ?jalamānuṣa

Deva

MasculineSingularDualPlural
Nominativejalamānuṣaḥ jalamānuṣau jalamānuṣāḥ
Vocativejalamānuṣa jalamānuṣau jalamānuṣāḥ
Accusativejalamānuṣam jalamānuṣau jalamānuṣān
Instrumentaljalamānuṣeṇa jalamānuṣābhyām jalamānuṣaiḥ jalamānuṣebhiḥ
Dativejalamānuṣāya jalamānuṣābhyām jalamānuṣebhyaḥ
Ablativejalamānuṣāt jalamānuṣābhyām jalamānuṣebhyaḥ
Genitivejalamānuṣasya jalamānuṣayoḥ jalamānuṣāṇām
Locativejalamānuṣe jalamānuṣayoḥ jalamānuṣeṣu

Compound jalamānuṣa -

Adverb -jalamānuṣam -jalamānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria