Declension table of ?jalalohita

Deva

MasculineSingularDualPlural
Nominativejalalohitaḥ jalalohitau jalalohitāḥ
Vocativejalalohita jalalohitau jalalohitāḥ
Accusativejalalohitam jalalohitau jalalohitān
Instrumentaljalalohitena jalalohitābhyām jalalohitaiḥ jalalohitebhiḥ
Dativejalalohitāya jalalohitābhyām jalalohitebhyaḥ
Ablativejalalohitāt jalalohitābhyām jalalohitebhyaḥ
Genitivejalalohitasya jalalohitayoḥ jalalohitānām
Locativejalalohite jalalohitayoḥ jalalohiteṣu

Compound jalalohita -

Adverb -jalalohitam -jalalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria