Declension table of ?jalalatā

Deva

FeminineSingularDualPlural
Nominativejalalatā jalalate jalalatāḥ
Vocativejalalate jalalate jalalatāḥ
Accusativejalalatām jalalate jalalatāḥ
Instrumentaljalalatayā jalalatābhyām jalalatābhiḥ
Dativejalalatāyai jalalatābhyām jalalatābhyaḥ
Ablativejalalatāyāḥ jalalatābhyām jalalatābhyaḥ
Genitivejalalatāyāḥ jalalatayoḥ jalalatānām
Locativejalalatāyām jalalatayoḥ jalalatāsu

Adverb -jalalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria