Declension table of ?jalakūrma

Deva

MasculineSingularDualPlural
Nominativejalakūrmaḥ jalakūrmau jalakūrmāḥ
Vocativejalakūrma jalakūrmau jalakūrmāḥ
Accusativejalakūrmam jalakūrmau jalakūrmān
Instrumentaljalakūrmeṇa jalakūrmābhyām jalakūrmaiḥ jalakūrmebhiḥ
Dativejalakūrmāya jalakūrmābhyām jalakūrmebhyaḥ
Ablativejalakūrmāt jalakūrmābhyām jalakūrmebhyaḥ
Genitivejalakūrmasya jalakūrmayoḥ jalakūrmāṇām
Locativejalakūrme jalakūrmayoḥ jalakūrmeṣu

Compound jalakūrma -

Adverb -jalakūrmam -jalakūrmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria