Declension table of ?jalakṣālanavidhi

Deva

MasculineSingularDualPlural
Nominativejalakṣālanavidhiḥ jalakṣālanavidhī jalakṣālanavidhayaḥ
Vocativejalakṣālanavidhe jalakṣālanavidhī jalakṣālanavidhayaḥ
Accusativejalakṣālanavidhim jalakṣālanavidhī jalakṣālanavidhīn
Instrumentaljalakṣālanavidhinā jalakṣālanavidhibhyām jalakṣālanavidhibhiḥ
Dativejalakṣālanavidhaye jalakṣālanavidhibhyām jalakṣālanavidhibhyaḥ
Ablativejalakṣālanavidheḥ jalakṣālanavidhibhyām jalakṣālanavidhibhyaḥ
Genitivejalakṣālanavidheḥ jalakṣālanavidhyoḥ jalakṣālanavidhīnām
Locativejalakṣālanavidhau jalakṣālanavidhyoḥ jalakṣālanavidhiṣu

Compound jalakṣālanavidhi -

Adverb -jalakṣālanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria