Declension table of ?jalakṛt

Deva

NeuterSingularDualPlural
Nominativejalakṛt jalakṛtī jalakṛnti
Vocativejalakṛt jalakṛtī jalakṛnti
Accusativejalakṛt jalakṛtī jalakṛnti
Instrumentaljalakṛtā jalakṛdbhyām jalakṛdbhiḥ
Dativejalakṛte jalakṛdbhyām jalakṛdbhyaḥ
Ablativejalakṛtaḥ jalakṛdbhyām jalakṛdbhyaḥ
Genitivejalakṛtaḥ jalakṛtoḥ jalakṛtām
Locativejalakṛti jalakṛtoḥ jalakṛtsu

Compound jalakṛt -

Adverb -jalakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria