Declension table of ?jalajñāna

Deva

NeuterSingularDualPlural
Nominativejalajñānam jalajñāne jalajñānāni
Vocativejalajñāna jalajñāne jalajñānāni
Accusativejalajñānam jalajñāne jalajñānāni
Instrumentaljalajñānena jalajñānābhyām jalajñānaiḥ
Dativejalajñānāya jalajñānābhyām jalajñānebhyaḥ
Ablativejalajñānāt jalajñānābhyām jalajñānebhyaḥ
Genitivejalajñānasya jalajñānayoḥ jalajñānānām
Locativejalajñāne jalajñānayoḥ jalajñāneṣu

Compound jalajñāna -

Adverb -jalajñānam -jalajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria