Declension table of ?jalajāsana

Deva

MasculineSingularDualPlural
Nominativejalajāsanaḥ jalajāsanau jalajāsanāḥ
Vocativejalajāsana jalajāsanau jalajāsanāḥ
Accusativejalajāsanam jalajāsanau jalajāsanān
Instrumentaljalajāsanena jalajāsanābhyām jalajāsanaiḥ jalajāsanebhiḥ
Dativejalajāsanāya jalajāsanābhyām jalajāsanebhyaḥ
Ablativejalajāsanāt jalajāsanābhyām jalajāsanebhyaḥ
Genitivejalajāsanasya jalajāsanayoḥ jalajāsanānām
Locativejalajāsane jalajāsanayoḥ jalajāsaneṣu

Compound jalajāsana -

Adverb -jalajāsanam -jalajāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria