Declension table of ?jalahīna

Deva

NeuterSingularDualPlural
Nominativejalahīnam jalahīne jalahīnāni
Vocativejalahīna jalahīne jalahīnāni
Accusativejalahīnam jalahīne jalahīnāni
Instrumentaljalahīnena jalahīnābhyām jalahīnaiḥ
Dativejalahīnāya jalahīnābhyām jalahīnebhyaḥ
Ablativejalahīnāt jalahīnābhyām jalahīnebhyaḥ
Genitivejalahīnasya jalahīnayoḥ jalahīnānām
Locativejalahīne jalahīnayoḥ jalahīneṣu

Compound jalahīna -

Adverb -jalahīnam -jalahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria