Declension table of ?jalahāsaka

Deva

MasculineSingularDualPlural
Nominativejalahāsakaḥ jalahāsakau jalahāsakāḥ
Vocativejalahāsaka jalahāsakau jalahāsakāḥ
Accusativejalahāsakam jalahāsakau jalahāsakān
Instrumentaljalahāsakena jalahāsakābhyām jalahāsakaiḥ jalahāsakebhiḥ
Dativejalahāsakāya jalahāsakābhyām jalahāsakebhyaḥ
Ablativejalahāsakāt jalahāsakābhyām jalahāsakebhyaḥ
Genitivejalahāsakasya jalahāsakayoḥ jalahāsakānām
Locativejalahāsake jalahāsakayoḥ jalahāsakeṣu

Compound jalahāsaka -

Adverb -jalahāsakam -jalahāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria