Declension table of ?jalahāsa

Deva

MasculineSingularDualPlural
Nominativejalahāsaḥ jalahāsau jalahāsāḥ
Vocativejalahāsa jalahāsau jalahāsāḥ
Accusativejalahāsam jalahāsau jalahāsān
Instrumentaljalahāsena jalahāsābhyām jalahāsaiḥ jalahāsebhiḥ
Dativejalahāsāya jalahāsābhyām jalahāsebhyaḥ
Ablativejalahāsāt jalahāsābhyām jalahāsebhyaḥ
Genitivejalahāsasya jalahāsayoḥ jalahāsānām
Locativejalahāse jalahāsayoḥ jalahāseṣu

Compound jalahāsa -

Adverb -jalahāsam -jalahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria