Declension table of ?jalagāhana

Deva

NeuterSingularDualPlural
Nominativejalagāhanam jalagāhane jalagāhanāni
Vocativejalagāhana jalagāhane jalagāhanāni
Accusativejalagāhanam jalagāhane jalagāhanāni
Instrumentaljalagāhanena jalagāhanābhyām jalagāhanaiḥ
Dativejalagāhanāya jalagāhanābhyām jalagāhanebhyaḥ
Ablativejalagāhanāt jalagāhanābhyām jalagāhanebhyaḥ
Genitivejalagāhanasya jalagāhanayoḥ jalagāhanānām
Locativejalagāhane jalagāhanayoḥ jalagāhaneṣu

Compound jalagāhana -

Adverb -jalagāhanam -jalagāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria