Declension table of ?jaladharamālā

Deva

FeminineSingularDualPlural
Nominativejaladharamālā jaladharamāle jaladharamālāḥ
Vocativejaladharamāle jaladharamāle jaladharamālāḥ
Accusativejaladharamālām jaladharamāle jaladharamālāḥ
Instrumentaljaladharamālayā jaladharamālābhyām jaladharamālābhiḥ
Dativejaladharamālāyai jaladharamālābhyām jaladharamālābhyaḥ
Ablativejaladharamālāyāḥ jaladharamālābhyām jaladharamālābhyaḥ
Genitivejaladharamālāyāḥ jaladharamālayoḥ jaladharamālānām
Locativejaladharamālāyām jaladharamālayoḥ jaladharamālāsu

Adverb -jaladharamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria