Declension table of ?jaladharābhyudaya

Deva

MasculineSingularDualPlural
Nominativejaladharābhyudayaḥ jaladharābhyudayau jaladharābhyudayāḥ
Vocativejaladharābhyudaya jaladharābhyudayau jaladharābhyudayāḥ
Accusativejaladharābhyudayam jaladharābhyudayau jaladharābhyudayān
Instrumentaljaladharābhyudayena jaladharābhyudayābhyām jaladharābhyudayaiḥ jaladharābhyudayebhiḥ
Dativejaladharābhyudayāya jaladharābhyudayābhyām jaladharābhyudayebhyaḥ
Ablativejaladharābhyudayāt jaladharābhyudayābhyām jaladharābhyudayebhyaḥ
Genitivejaladharābhyudayasya jaladharābhyudayayoḥ jaladharābhyudayānām
Locativejaladharābhyudaye jaladharābhyudayayoḥ jaladharābhyudayeṣu

Compound jaladharābhyudaya -

Adverb -jaladharābhyudayam -jaladharābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria