Declension table of ?jaladhāra

Deva

MasculineSingularDualPlural
Nominativejaladhāraḥ jaladhārau jaladhārāḥ
Vocativejaladhāra jaladhārau jaladhārāḥ
Accusativejaladhāram jaladhārau jaladhārān
Instrumentaljaladhāreṇa jaladhārābhyām jaladhāraiḥ jaladhārebhiḥ
Dativejaladhārāya jaladhārābhyām jaladhārebhyaḥ
Ablativejaladhārāt jaladhārābhyām jaladhārebhyaḥ
Genitivejaladhārasya jaladhārayoḥ jaladhārāṇām
Locativejaladhāre jaladhārayoḥ jaladhāreṣu

Compound jaladhāra -

Adverb -jaladhāram -jaladhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria