Declension table of ?jaladābhā

Deva

FeminineSingularDualPlural
Nominativejaladābhā jaladābhe jaladābhāḥ
Vocativejaladābhe jaladābhe jaladābhāḥ
Accusativejaladābhām jaladābhe jaladābhāḥ
Instrumentaljaladābhayā jaladābhābhyām jaladābhābhiḥ
Dativejaladābhāyai jaladābhābhyām jaladābhābhyaḥ
Ablativejaladābhāyāḥ jaladābhābhyām jaladābhābhyaḥ
Genitivejaladābhāyāḥ jaladābhayoḥ jaladābhānām
Locativejaladābhāyām jaladābhayoḥ jaladābhāsu

Adverb -jaladābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria