Declension table of ?jaladābha

Deva

NeuterSingularDualPlural
Nominativejaladābham jaladābhe jaladābhāni
Vocativejaladābha jaladābhe jaladābhāni
Accusativejaladābham jaladābhe jaladābhāni
Instrumentaljaladābhena jaladābhābhyām jaladābhaiḥ
Dativejaladābhāya jaladābhābhyām jaladābhebhyaḥ
Ablativejaladābhāt jaladābhābhyām jaladābhebhyaḥ
Genitivejaladābhasya jaladābhayoḥ jaladābhānām
Locativejaladābhe jaladābhayoḥ jaladābheṣu

Compound jaladābha -

Adverb -jaladābham -jaladābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria