Declension table of ?jaladābha

Deva

MasculineSingularDualPlural
Nominativejaladābhaḥ jaladābhau jaladābhāḥ
Vocativejaladābha jaladābhau jaladābhāḥ
Accusativejaladābham jaladābhau jaladābhān
Instrumentaljaladābhena jaladābhābhyām jaladābhaiḥ jaladābhebhiḥ
Dativejaladābhāya jaladābhābhyām jaladābhebhyaḥ
Ablativejaladābhāt jaladābhābhyām jaladābhebhyaḥ
Genitivejaladābhasya jaladābhayoḥ jaladābhānām
Locativejaladābhe jaladābhayoḥ jaladābheṣu

Compound jaladābha -

Adverb -jaladābham -jaladābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria