Declension table of ?jalacarajīva

Deva

MasculineSingularDualPlural
Nominativejalacarajīvaḥ jalacarajīvau jalacarajīvāḥ
Vocativejalacarajīva jalacarajīvau jalacarajīvāḥ
Accusativejalacarajīvam jalacarajīvau jalacarajīvān
Instrumentaljalacarajīvena jalacarajīvābhyām jalacarajīvaiḥ jalacarajīvebhiḥ
Dativejalacarajīvāya jalacarajīvābhyām jalacarajīvebhyaḥ
Ablativejalacarajīvāt jalacarajīvābhyām jalacarajīvebhyaḥ
Genitivejalacarajīvasya jalacarajīvayoḥ jalacarajīvānām
Locativejalacarajīve jalacarajīvayoḥ jalacarajīveṣu

Compound jalacarajīva -

Adverb -jalacarajīvam -jalacarajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria