Declension table of ?jalacarājīva

Deva

MasculineSingularDualPlural
Nominativejalacarājīvaḥ jalacarājīvau jalacarājīvāḥ
Vocativejalacarājīva jalacarājīvau jalacarājīvāḥ
Accusativejalacarājīvam jalacarājīvau jalacarājīvān
Instrumentaljalacarājīvena jalacarājīvābhyām jalacarājīvaiḥ jalacarājīvebhiḥ
Dativejalacarājīvāya jalacarājīvābhyām jalacarājīvebhyaḥ
Ablativejalacarājīvāt jalacarājīvābhyām jalacarājīvebhyaḥ
Genitivejalacarājīvasya jalacarājīvayoḥ jalacarājīvānām
Locativejalacarājīve jalacarājīvayoḥ jalacarājīveṣu

Compound jalacarājīva -

Adverb -jalacarājīvam -jalacarājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria