Declension table of ?jalabhū_ā

Deva

FeminineSingularDualPlural
Nominativejalabhū_ā jalabhū_e jalabhū_āḥ
Vocativejalabhū_e jalabhū_e jalabhū_āḥ
Accusativejalabhū_ām jalabhū_e jalabhū_āḥ
Instrumentaljalabhū_ayā jalabhū_ābhyām jalabhū_ābhiḥ
Dativejalabhū_āyai jalabhū_ābhyām jalabhū_ābhyaḥ
Ablativejalabhū_āyāḥ jalabhū_ābhyām jalabhū_ābhyaḥ
Genitivejalabhū_āyāḥ jalabhū_ayoḥ jalabhū_ānām
Locativejalabhū_āyām jalabhū_ayoḥ jalabhū_āsu

Adverb -jalabhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria