Declension table of ?jalabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativejalabhūṣaṇaḥ jalabhūṣaṇau jalabhūṣaṇāḥ
Vocativejalabhūṣaṇa jalabhūṣaṇau jalabhūṣaṇāḥ
Accusativejalabhūṣaṇam jalabhūṣaṇau jalabhūṣaṇān
Instrumentaljalabhūṣaṇena jalabhūṣaṇābhyām jalabhūṣaṇaiḥ jalabhūṣaṇebhiḥ
Dativejalabhūṣaṇāya jalabhūṣaṇābhyām jalabhūṣaṇebhyaḥ
Ablativejalabhūṣaṇāt jalabhūṣaṇābhyām jalabhūṣaṇebhyaḥ
Genitivejalabhūṣaṇasya jalabhūṣaṇayoḥ jalabhūṣaṇānām
Locativejalabhūṣaṇe jalabhūṣaṇayoḥ jalabhūṣaṇeṣu

Compound jalabhūṣaṇa -

Adverb -jalabhūṣaṇam -jalabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria