Declension table of ?jalabhū

Deva

MasculineSingularDualPlural
Nominativejalabhūḥ jalabhuvau jalabhuvaḥ
Vocativejalabhūḥ jalabhu jalabhuvau jalabhuvaḥ
Accusativejalabhuvam jalabhuvau jalabhuvaḥ
Instrumentaljalabhuvā jalabhūbhyām jalabhūbhiḥ
Dativejalabhuvai jalabhuve jalabhūbhyām jalabhūbhyaḥ
Ablativejalabhuvāḥ jalabhuvaḥ jalabhūbhyām jalabhūbhyaḥ
Genitivejalabhuvāḥ jalabhuvaḥ jalabhuvoḥ jalabhūnām jalabhuvām
Locativejalabhuvi jalabhuvām jalabhuvoḥ jalabhūṣu

Compound jalabhū -

Adverb -jalabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria