Declension table of ?jalabhauta

Deva

NeuterSingularDualPlural
Nominativejalabhautam jalabhaute jalabhautāni
Vocativejalabhauta jalabhaute jalabhautāni
Accusativejalabhautam jalabhaute jalabhautāni
Instrumentaljalabhautena jalabhautābhyām jalabhautaiḥ
Dativejalabhautāya jalabhautābhyām jalabhautebhyaḥ
Ablativejalabhautāt jalabhautābhyām jalabhautebhyaḥ
Genitivejalabhautasya jalabhautayoḥ jalabhautānām
Locativejalabhaute jalabhautayoḥ jalabhauteṣu

Compound jalabhauta -

Adverb -jalabhautam -jalabhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria