Declension table of ?jalabhājana

Deva

NeuterSingularDualPlural
Nominativejalabhājanam jalabhājane jalabhājanāni
Vocativejalabhājana jalabhājane jalabhājanāni
Accusativejalabhājanam jalabhājane jalabhājanāni
Instrumentaljalabhājanena jalabhājanābhyām jalabhājanaiḥ
Dativejalabhājanāya jalabhājanābhyām jalabhājanebhyaḥ
Ablativejalabhājanāt jalabhājanābhyām jalabhājanebhyaḥ
Genitivejalabhājanasya jalabhājanayoḥ jalabhājanānām
Locativejalabhājane jalabhājanayoḥ jalabhājaneṣu

Compound jalabhājana -

Adverb -jalabhājanam -jalabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria