Declension table of ?jalāñcala

Deva

NeuterSingularDualPlural
Nominativejalāñcalam jalāñcale jalāñcalāni
Vocativejalāñcala jalāñcale jalāñcalāni
Accusativejalāñcalam jalāñcale jalāñcalāni
Instrumentaljalāñcalena jalāñcalābhyām jalāñcalaiḥ
Dativejalāñcalāya jalāñcalābhyām jalāñcalebhyaḥ
Ablativejalāñcalāt jalāñcalābhyām jalāñcalebhyaḥ
Genitivejalāñcalasya jalāñcalayoḥ jalāñcalānām
Locativejalāñcale jalāñcalayoḥ jalāñcaleṣu

Compound jalāñcala -

Adverb -jalāñcalam -jalāñcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria