Declension table of ?jalāśraya

Deva

MasculineSingularDualPlural
Nominativejalāśrayaḥ jalāśrayau jalāśrayāḥ
Vocativejalāśraya jalāśrayau jalāśrayāḥ
Accusativejalāśrayam jalāśrayau jalāśrayān
Instrumentaljalāśrayeṇa jalāśrayābhyām jalāśrayaiḥ jalāśrayebhiḥ
Dativejalāśrayāya jalāśrayābhyām jalāśrayebhyaḥ
Ablativejalāśrayāt jalāśrayābhyām jalāśrayebhyaḥ
Genitivejalāśrayasya jalāśrayayoḥ jalāśrayāṇām
Locativejalāśraye jalāśrayayoḥ jalāśrayeṣu

Compound jalāśraya -

Adverb -jalāśrayam -jalāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria