Declension table of ?jalāśayapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativejalāśayapratiṣṭhā jalāśayapratiṣṭhe jalāśayapratiṣṭhāḥ
Vocativejalāśayapratiṣṭhe jalāśayapratiṣṭhe jalāśayapratiṣṭhāḥ
Accusativejalāśayapratiṣṭhām jalāśayapratiṣṭhe jalāśayapratiṣṭhāḥ
Instrumentaljalāśayapratiṣṭhayā jalāśayapratiṣṭhābhyām jalāśayapratiṣṭhābhiḥ
Dativejalāśayapratiṣṭhāyai jalāśayapratiṣṭhābhyām jalāśayapratiṣṭhābhyaḥ
Ablativejalāśayapratiṣṭhāyāḥ jalāśayapratiṣṭhābhyām jalāśayapratiṣṭhābhyaḥ
Genitivejalāśayapratiṣṭhāyāḥ jalāśayapratiṣṭhayoḥ jalāśayapratiṣṭhānām
Locativejalāśayapratiṣṭhāyām jalāśayapratiṣṭhayoḥ jalāśayapratiṣṭhāsu

Adverb -jalāśayapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria