Declension table of ?jalāvila

Deva

NeuterSingularDualPlural
Nominativejalāvilam jalāvile jalāvilāni
Vocativejalāvila jalāvile jalāvilāni
Accusativejalāvilam jalāvile jalāvilāni
Instrumentaljalāvilena jalāvilābhyām jalāvilaiḥ
Dativejalāvilāya jalāvilābhyām jalāvilebhyaḥ
Ablativejalāvilāt jalāvilābhyām jalāvilebhyaḥ
Genitivejalāvilasya jalāvilayoḥ jalāvilānām
Locativejalāvile jalāvilayoḥ jalāvileṣu

Compound jalāvila -

Adverb -jalāvilam -jalāvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria