Declension table of ?jalātyaya

Deva

MasculineSingularDualPlural
Nominativejalātyayaḥ jalātyayau jalātyayāḥ
Vocativejalātyaya jalātyayau jalātyayāḥ
Accusativejalātyayam jalātyayau jalātyayān
Instrumentaljalātyayena jalātyayābhyām jalātyayaiḥ jalātyayebhiḥ
Dativejalātyayāya jalātyayābhyām jalātyayebhyaḥ
Ablativejalātyayāt jalātyayābhyām jalātyayebhyaḥ
Genitivejalātyayasya jalātyayayoḥ jalātyayānām
Locativejalātyaye jalātyayayoḥ jalātyayeṣu

Compound jalātyaya -

Adverb -jalātyayam -jalātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria