Declension table of ?jalātmikā

Deva

FeminineSingularDualPlural
Nominativejalātmikā jalātmike jalātmikāḥ
Vocativejalātmike jalātmike jalātmikāḥ
Accusativejalātmikām jalātmike jalātmikāḥ
Instrumentaljalātmikayā jalātmikābhyām jalātmikābhiḥ
Dativejalātmikāyai jalātmikābhyām jalātmikābhyaḥ
Ablativejalātmikāyāḥ jalātmikābhyām jalātmikābhyaḥ
Genitivejalātmikāyāḥ jalātmikayoḥ jalātmikānām
Locativejalātmikāyām jalātmikayoḥ jalātmikāsu

Adverb -jalātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria