Declension table of ?jalāsāha

Deva

NeuterSingularDualPlural
Nominativejalāsāham jalāsāhe jalāsāhāni
Vocativejalāsāha jalāsāhe jalāsāhāni
Accusativejalāsāham jalāsāhe jalāsāhāni
Instrumentaljalāsāhena jalāsāhābhyām jalāsāhaiḥ
Dativejalāsāhāya jalāsāhābhyām jalāsāhebhyaḥ
Ablativejalāsāhāt jalāsāhābhyām jalāsāhebhyaḥ
Genitivejalāsāhasya jalāsāhayoḥ jalāsāhānām
Locativejalāsāhe jalāsāhayoḥ jalāsāheṣu

Compound jalāsāha -

Adverb -jalāsāham -jalāsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria