Declension table of ?jalāsāha

Deva

MasculineSingularDualPlural
Nominativejalāsāhaḥ jalāsāhau jalāsāhāḥ
Vocativejalāsāha jalāsāhau jalāsāhāḥ
Accusativejalāsāham jalāsāhau jalāsāhān
Instrumentaljalāsāhena jalāsāhābhyām jalāsāhaiḥ jalāsāhebhiḥ
Dativejalāsāhāya jalāsāhābhyām jalāsāhebhyaḥ
Ablativejalāsāhāt jalāsāhābhyām jalāsāhebhyaḥ
Genitivejalāsāhasya jalāsāhayoḥ jalāsāhānām
Locativejalāsāhe jalāsāhayoḥ jalāsāheṣu

Compound jalāsāha -

Adverb -jalāsāham -jalāsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria