Declension table of ?jalārthinī

Deva

FeminineSingularDualPlural
Nominativejalārthinī jalārthinyau jalārthinyaḥ
Vocativejalārthini jalārthinyau jalārthinyaḥ
Accusativejalārthinīm jalārthinyau jalārthinīḥ
Instrumentaljalārthinyā jalārthinībhyām jalārthinībhiḥ
Dativejalārthinyai jalārthinībhyām jalārthinībhyaḥ
Ablativejalārthinyāḥ jalārthinībhyām jalārthinībhyaḥ
Genitivejalārthinyāḥ jalārthinyoḥ jalārthinīnām
Locativejalārthinyām jalārthinyoḥ jalārthinīṣu

Compound jalārthini - jalārthinī -

Adverb -jalārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria