Declension table of ?jalārthin

Deva

NeuterSingularDualPlural
Nominativejalārthi jalārthinī jalārthīni
Vocativejalārthin jalārthi jalārthinī jalārthīni
Accusativejalārthi jalārthinī jalārthīni
Instrumentaljalārthinā jalārthibhyām jalārthibhiḥ
Dativejalārthine jalārthibhyām jalārthibhyaḥ
Ablativejalārthinaḥ jalārthibhyām jalārthibhyaḥ
Genitivejalārthinaḥ jalārthinoḥ jalārthinām
Locativejalārthini jalārthinoḥ jalārthiṣu

Compound jalārthi -

Adverb -jalārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria