Declension table of ?jalārṇava

Deva

MasculineSingularDualPlural
Nominativejalārṇavaḥ jalārṇavau jalārṇavāḥ
Vocativejalārṇava jalārṇavau jalārṇavāḥ
Accusativejalārṇavam jalārṇavau jalārṇavān
Instrumentaljalārṇavena jalārṇavābhyām jalārṇavaiḥ jalārṇavebhiḥ
Dativejalārṇavāya jalārṇavābhyām jalārṇavebhyaḥ
Ablativejalārṇavāt jalārṇavābhyām jalārṇavebhyaḥ
Genitivejalārṇavasya jalārṇavayoḥ jalārṇavānām
Locativejalārṇave jalārṇavayoḥ jalārṇaveṣu

Compound jalārṇava -

Adverb -jalārṇavam -jalārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria