Declension table of ?jalāntaka

Deva

NeuterSingularDualPlural
Nominativejalāntakam jalāntake jalāntakāni
Vocativejalāntaka jalāntake jalāntakāni
Accusativejalāntakam jalāntake jalāntakāni
Instrumentaljalāntakena jalāntakābhyām jalāntakaiḥ
Dativejalāntakāya jalāntakābhyām jalāntakebhyaḥ
Ablativejalāntakāt jalāntakābhyām jalāntakebhyaḥ
Genitivejalāntakasya jalāntakayoḥ jalāntakānām
Locativejalāntake jalāntakayoḥ jalāntakeṣu

Compound jalāntaka -

Adverb -jalāntakam -jalāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria