Declension table of ?jalānila

Deva

MasculineSingularDualPlural
Nominativejalānilaḥ jalānilau jalānilāḥ
Vocativejalānila jalānilau jalānilāḥ
Accusativejalānilam jalānilau jalānilān
Instrumentaljalānilena jalānilābhyām jalānilaiḥ jalānilebhiḥ
Dativejalānilāya jalānilābhyām jalānilebhyaḥ
Ablativejalānilāt jalānilābhyām jalānilebhyaḥ
Genitivejalānilasya jalānilayoḥ jalānilānām
Locativejalānile jalānilayoḥ jalānileṣu

Compound jalānila -

Adverb -jalānilam -jalānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria