Declension table of ?jalāmbara

Deva

MasculineSingularDualPlural
Nominativejalāmbaraḥ jalāmbarau jalāmbarāḥ
Vocativejalāmbara jalāmbarau jalāmbarāḥ
Accusativejalāmbaram jalāmbarau jalāmbarān
Instrumentaljalāmbareṇa jalāmbarābhyām jalāmbaraiḥ jalāmbarebhiḥ
Dativejalāmbarāya jalāmbarābhyām jalāmbarebhyaḥ
Ablativejalāmbarāt jalāmbarābhyām jalāmbarebhyaḥ
Genitivejalāmbarasya jalāmbarayoḥ jalāmbarāṇām
Locativejalāmbare jalāmbarayoḥ jalāmbareṣu

Compound jalāmbara -

Adverb -jalāmbaram -jalāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria