Declension table of ?jalāluhā

Deva

FeminineSingularDualPlural
Nominativejalāluhā jalāluhe jalāluhāḥ
Vocativejalāluhe jalāluhe jalāluhāḥ
Accusativejalāluhām jalāluhe jalāluhāḥ
Instrumentaljalāluhayā jalāluhābhyām jalāluhābhiḥ
Dativejalāluhāyai jalāluhābhyām jalāluhābhyaḥ
Ablativejalāluhāyāḥ jalāluhābhyām jalāluhābhyaḥ
Genitivejalāluhāyāḥ jalāluhayoḥ jalāluhānām
Locativejalāluhāyām jalāluhayoḥ jalāluhāsu

Adverb -jalāluham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria