Declension table of ?jalākara

Deva

MasculineSingularDualPlural
Nominativejalākaraḥ jalākarau jalākarāḥ
Vocativejalākara jalākarau jalākarāḥ
Accusativejalākaram jalākarau jalākarān
Instrumentaljalākareṇa jalākarābhyām jalākaraiḥ jalākarebhiḥ
Dativejalākarāya jalākarābhyām jalākarebhyaḥ
Ablativejalākarāt jalākarābhyām jalākarebhyaḥ
Genitivejalākarasya jalākarayoḥ jalākarāṇām
Locativejalākare jalākarayoḥ jalākareṣu

Compound jalākara -

Adverb -jalākaram -jalākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria